SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ se.0000000000000000000000000000000 सौजन्यामृतवर्षणे सितरुचिः यो सार्वसधेखिले । यद्वाणी कुमतान्धकारहरणे सूर्यप्रकाशायते । यत्पादखितयी सरोजवसतिः चेतो मरालायते । आराद्धा भविकः कृपा भगवती या कल्पवल्लीयति ॥६॥ विशदसुकृतः पूर्व लब्ध्वा मनुष्यभवादिक सुगुरुवचसि श्रद्धा कार्याऽभव गमनोत्सुकैः । भवशतमथा जैनी वाणी मिता सुकृताथिभिः श्रवणमधुरा विधज्ञाता श्रुता हरिणी प्लुता ॥७॥ प्रशमगुणनिधान' योगिरत्न - प्रधानम् कृतचरणविधानदुर्गतेाः - पिधानम् । करणविषयभूम्नः शासने चक्रयधीशम् प्रणमत गुरुवर्य सिद्धिसूरि मुनीशम् ॥८॥ *00000000000000000000000000000000000000000000 goo.००००००००००००००००००००००००००००००००००००००००० मन्दाक्रान्ता ललितचरणा वृत्तरत्नावबोधे, मन्दाक्रान्ता विशदमनसः धर्मकार्ये न मन्दा । मन्दाक्रान्ता निपुणमतयः तत्त्वज्ञाने रमन्ते, मन्दाक्रान्ता बहुतरमपि क्लेशिता नोविजन्ते ॥९॥ प्रशान्तमुद्रापितभव्यबोध तपःसमाधिसुकृतात्मशोधम् । चतुर्गतिसम्भवकृन्निरोध नमामि सरि प्रवर' च सिद्धिम् ॥१०॥ शिशुत्वेऽपि स'गरगत्तरङ्गः, पुराकालवैराग्यसंस्कारसङ्गः । गृहस्थोऽपि यः सिद्धि-सौख्याभिलाषी परित्यक्तवान् मर्त्य भोगान मुमुक्षुः ॥१९॥ गुरोः श्रीमणे: पादमूलेतपस्यत्, चतू-रत्न-त-स्वेन्दुयुक् वैक्रमाब्दे । परलिन भवे वात्र मोक्षाय शश्वद, गृहीत्वा व्रत मुक्तियोग' सभार्यः ॥१२॥ टिप्पण - २ शनि: ३ रोगः ४ मूर्खः ॥ Honoluôn :
SR No.022146
Book TitleDharm Sangraha Bhashantar Saroddhar Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherSubaji Ravchand Jechand Jain Vidyashala Trust
Publication Year1981
Total Pages330
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy