SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सिर २. જેવો છે, અને દ્વેષરૂપી ચોરને રાત્રી સમાન છે. વળી તે પુણ્યરૂપી વનને (માળવાને) દાવાગ્નિસમાન, નમ્રતારૂપી મેઘને (નાશ કરવાને) વાયુસમાન અને ન્યાયરૂપી કમલિની, (पाय) ने (नाश ४२पाने) हीम समान छे. ( शार्दूलविक्रीडित वृत्तम् ) प्रत्यर्थी प्रशमस्य मित्रमधृतोहस्य विश्रामभूः, ૭ ૮ ૯ ૧૦ ૧૧ पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् । ૧૮ ૧૯ व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कले, ૨ ૨ २० २१ केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ॥४३॥ ॥श्लोक ४३॥ व्याक्षेपस्य व्यासतानु प्रत्यर्थी शत्रु निधिः सर प्रशमस्य शान्तिना मदस्य महना मित्रम् भित्र सचिवः भत्री अधृतेः मधिरताना शोकस्य । मोहस्य मोहन हेतुः १२९५ विश्रामभूः विशाभानु स्थान कलेः सेशन पापानामू पायानी केलीवेश्म २भानु मान खनिः पार परिग्रहः श्री धनविरेनी भूछी आपदाम् मापत्तियानु पहिहृतेः छाउपाने पदम् स्थान योग्यः दायछ असद्धयानस्य शैध्यान विविक्तात्मनाम् विवडी ५३षाने लीलावनम् ॥ वन ....,
SR No.022135
Book TitleSindur Prakar
Original Sutra AuthorN/A
AuthorPadmavijay Gani
PublisherMaster Umedchand Raichand
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy