________________
મૂલ છ
બદ્ધ ગુજર ભાષાનુવાદ,
૧૨ ૧૧
॥ अथ श्री सिन्दूर प्रकरः ॥ मूल ग्रंथ-कर्ता मंगल करे छे.
( शार्दूलविक्रीडितवृत्तम् ) सिंदूरप्रकरस्तपःकरिशिरःकोडे कषायाऽटवी,दावाचिनिचयः प्रबोधदिवसमारंभसूर्योदयः । मुक्तिस्त्रीकुचकुंभकुंकुमरसः श्रेयस्तराः पल्लवप्रोल्लासः क्रमयानखद्युतिभरः पार्श्वप्रभाः पातु वः॥१॥
___ श्लोक शब्दानामर्थः पारभ्यते.
॥ श्लोक १॥ मुक्ति स्त्री भुजित ३पी खाना सिन्दुर प्रकरसिन्ना सभूल कुच कुम्भ स्तनपी श नया
ને વિષે तपः करि त५३५. हाथीना कुंकुमरस (स२)नारसवा शिरः क्रोडे मस्त मध्य श्रेयस्तरोः या३५ी वृक्षन
लागे | पल्लव प्रोल्लास मनाई कषाय अटवी उपाय३पी.
ણગા જે समा क्रमयोः ये याना दावाचिनिचयः पानी नखद्युतिभरनमानी अन्तिन સમૂહ જે
समूह प्रबोधदिवस प्रारंभ-ज्ञानपी पार्श्वप्रभोः पाश्वप्रभुना
દિવસને ઉગાડવા पातु २क्ष । सूर्योदयः सूर्यनाय समोर वः तमान કુંભસ્થલે તારૂપ કરિના પંજસમ સિંદૂરના, છે જેહ-વલિ ક્રોધાદિરૂપ અરણ્યને પણ બાલવા;