SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ સિંદ૨ પ્રકર, (शार्दूलविक्रीडितवृत्तम् ) यदुर्गामटवीमति विकट क्रामति देशांतर, गाहते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते। सेवते कृपणं पतिं गजघटासंघदृदुःसंचरं, ૧૭ ૧૫ ૧૬ २० सप्पैति प्रधनं धनांधितधियस्तल्लाभविस्फूर्जितम्॥१७॥ ॥श्लोक ५७॥ कृपणम् जूस मेवा यत् दुर्गाम् ने हीन पतिम् स्वामीन अटवीम् सभा गजघटा हाथीमाना समूह अटन्ति स छ संघट्ट नाम वाथा विकटम् सय २ क्रामन्ति ३३ छ दुःसंचरम् मेथी पसी શકાય એવા देशान्तरम् भी देशमा सर्पन्ति onय छ गाहन्ते प्रवेश ४३ छ । गहनम् मेवा प्रधनम् सश्राम (ARB)मा समुद्रम् समुद्रमा धनांधितधियः धनथी म अतनुक्लेशाम् पाणी * બુદ્ધિવાળા कृषिम् तीन तत् ते कुर्वते रे छ लोभविस्फूर्जितम् सोस सेवन्ते सेवे छ ____ (ता५) छ છે આંધલી મતિ લેભથી ધનના સદા જેઓ તણી. તેઓ વિષમ અટવી વિષે ભમતા ફરે લજજા હણી દૂર દેશ લાંબા સંચરે વલિ ગહન જલધિમાં ફરે, બહુ કષ્ટથી જે હોય તેવી ખેડ નિર્દય આચરે ૧૦
SR No.022135
Book TitleSindur Prakar
Original Sutra AuthorN/A
AuthorPadmavijay Gani
PublisherMaster Umedchand Raichand
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy