SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ऐं नमः 5 ॐ ह्रीं श्रीं नमः 5 ऐं नमः ॥ शासन सम्राट् श्री विजयने मिसूरीश्वर प्रगुरवे नमः ॥ साहित्यसम्राट् श्री विजयलावण्यसूरीश्वर सद्गुरवे नमः ॥ १४४४ ग्रन्थप्रणेता याकिनीमहत्तरा धर्मसूनु महान् बहुश्रुत परमपूज्य श्राचार्य भगवान् श्रीहरिभद्रसूरीश्वरप्रणीत 5 श्री अष्टक प्रकरण फ का सरल हिन्दी भावानुवाद * * महादेवाष्टकम् * [ १ ] न च यस्य संक्लेश-जननो, रागो नास्त्येव सर्वथा । द्वेषोऽपि सत्त्वेषु, शमेन्धनदवानलः ॥ १ ॥ न च मोहोऽपि सज्ज्ञानच्छादनोऽशुद्धवृत्तकृत् । त्रिलोकख्यातमहिमा, महादेवः स उच्यते ॥ २ ॥ युग्मम्
SR No.022134
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorManoharvijay
PublisherGyanopasak Samiti
Publication Year1973
Total Pages114
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy