SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्री चिरंतनाचार्यकृतं श्री पञ्चसूत्रम् । (मूल तथा शब्दार्थ अने भावार्थ ) १. पावपडिग्घायगुणबीजाहाणसुत्तं । ( १. पापप्रतिघातगुणबीजाधानसूत्रम् ) પાપનો નાશ કરવો અને ગુણરૂપી બીજનું ધારણ કરવું એ નામનું આ પ્રથમ સૂત્ર છે. मूलम् : (१) णमो वीतरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरुणं अरुहंताणं भगवंताणं जे एवमाइक्खंति - इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिव्वत्तिए, दुक्खरुवे, दुक्खफले, दुक्खाणुबंधे । छाया : (१) नमो वीतरागेभ्यः सर्वज्ञेभ्यो देवेन्द्र पूजितेभ्यो यथास्थितवस्तुवादिभ्यस्त्रैलोक्यगुरुभ्यो ऽरुहेभ्यो भगवद्भ्यः य एवमाचक्षते - इव खल्वनादिजीवः, सूत्रम् - १
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy