SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ તેમની ભક્તિ વડે યુક્ત થાઉં અને અતિચાર રહિતપણે તેમની આજ્ઞાનો પારગામી થાઉં. અર્થાત તેમની આજ્ઞાનું નિરતિચારપણે પાલન કરી ભવના પારને ઊતરી શકું એવો था. मूलम् : (११) संविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सव्वेसिं अरहंताणं अणुट्ठाणं, सव्वेसि सिद्धाणं सिद्धभावं, सव्वेसिं आयरियाणं आयारं, सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं, साहुकिरियं, सव्वेसिं सावगाणं मोक्खसाहण-जोगे, एवं सव्वेसिं देवाणं सव्वेसिं जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे। छाया : (११) संविज्ञो यथाशक्ति सेवे सुकृतम् । अनुमोदे सर्वेषामहंतामनुष्ठानम् सर्वेषां सिद्धानां सिद्धभावं । सर्वेषामाचार्याणामाचारं । सर्वेषामुपाध्यायानां सूत्रप्रदानं । सर्वेषां साधूनां साधु क्रियां । सर्वेषां श्रावकाणां मोक्षसाधनयोगान् । सर्वेषां देवानां सर्वेषां जीवानां भवितुकामानां कल्याणाशयानां मार्गसाधनयोगान् । २६ . श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy