SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ મારે छाया : (९) भवतु मे एसा सम्यग्गां । भवतु मेऽकरणनियमः । बहुमतं ममैतत् (द्वयं) इति इच्छामि अनुशास्तिम् अर्हतां भगवतां गुरुणां कल्याणमित्राणामिति भवतु मे एभिः संयोगः । भवतु मे एसा सुप्रार्थना । भवतु मेऽत्र बहुमानः । भवतु मे इतो मोक्षबीजमिति ॥ शब्दार्थ: मे = एसा = આ ઉપર કહી તે सम्मं = સમ્યક્ પ્રકારે, ભાવથી गरिहा = ગહ होउ = मे = अकरणनियमो = ३री ते ५५ नडि ४२वानो नियम होउ = एअं = આ બંને બાબત मम = મારે बहुमयं = બહુ સંમત છે થાઓ મારે श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy