SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मूलम् : (४८) नागासेण जोगो एयस्स । से सरुवसंठिए । नागासमण्णत्थ, न सत्ता सदंतरमुवेइ । अचिंतमेयं केवलिगम्म तत्तं । निच्छयमयमेयं विजोगवं च जोगो ति न एस जोगो, भिण्णं लक्खणमेयस्स । न एत्थावेक्खा, सहावो खु एसो अणंतसुहसहावक प्पो । उवमा एत्थ न विज्जइ । तब्भावेऽणुभवो परं तस्सेव । आणा एसा जिणाणं सव्वण्णूणं अवितहा एगंतओ । न वितहत्ते निमित्तं । न चानिमित्तं कज्जं ति । निदसणमेत्तं तु नवरं । छाया : (४८) नाकाशेन योग एतस्य । स स्वरूपसंस्थितः । नाकाशमन्यत्र । न सत्ता सदन्तरमुपैति । अचिन्त्यमेतत्केवलिगम्यं तत्त्वं । निश्चयमतमेतत् । वियोगवांश्च योग इति नैष योगो भिन्नं लक्षणमेतस्य । नात्रापेक्षा । स्वभाव एवैषोऽनन्तसुखस्वभाव-कल्पः । उपमाऽत्र न विद्यते । तद्भावेऽनु भवः परं तस्यैव । आजैषा जिनानां सर्वज्ञानावितथैकान्ततः । न वितथत्वे निमित्तं । न चानिमित्तं कार्यमिति । निदर्शनमात्रं तु नवरम् । १७८ श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy