SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ मूलम् : (७) तहा सुरासुरमणुयपूइओ, मोहतिमिरंसुमाली, राग-दो सविसपरममंतो, हे ऊसयलक लाणाणं, कम्मवणविहावस, साहगो सिद्धभावस्स, केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं ॥ छाया : (७) तथा सुरासुरमनुजपूजितो मोहतिमिरांशुमाली रागद्वेषविषपरममन्त्रः, हेतुः सकलकल्याणानां, कर्मवनविभावसुः, साधकः सिद्धभावस्य, केवलीप्रज्ञतो धर्मो यावज्जीवं मे भगवान् शरणम् ॥ शब्दार्थ : तहा = सुरासुरमणुअपूइओ =सुर, असुर भने मनुष्योमे पू४॥ मोहतिमिरंसुमाली =भो ३५ ५७१२नो ना ४२वामा સૂર્ય સમાન रागदोसविसपरममंतो = रागद्वेष३५. विषनो नाश ४२वमा ઉત્કૃષ્ટ મંત્ર સમાન सयलकल्लाणाणं = समय अत्यानुं हेऊ = કારણ તથા सूत्रम्-१
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy