SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ अथ पव्वज्जाफलसुत्तं-५ मूलम् : (४५) स एवमभिसिद्धे, परमबंभे, मंगलालए, जम्म-जरा-मरणरहिए, पहीणासुहे, अणुबंधसत्तिवज्जिए, संपत्तनियसरुवे, अकिरिए, सहावसंठिए, अणंतनाणे, अणंतदंसणे। छाया:(४५) स एवमभिसिद्धः, परमब्रह्म मङ्गलालयो, जन्मजरामरणरहितः प्रक्षीणाशुभोऽनुबन्धशक्ति वर्जितः संप्रासनिजस्वरूपोऽक्रियः स्वभावसंस्थितोऽनन्तज्ञानोऽनन्तदर्शनः ॥ . शब्दार्थ: स = તે દીક્ષિત સાધુ એ પ્રકારે, સુખની પરંપરાએ કરીને अभिसिद्धे = સર્વથા સિદ્ધ થયેલો परमबंभे = સદાશિવપણાએ કરીને પરમ બ્રહ્મરૂપ होय छे. मंगलालए = भंगणना स्थान३५ जम्मजरामरणरहिए = °४न्म, ४२॥ मने भ२९॥ २हित एवं = १७० श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy