SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मूलम् : (४३) से एवं परपरत्थसाहए तहा करुणाइभावओ अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा पवड्ढमाणे अ सुहभावेहि अणेगभवियाए आराहणाए पाउणइ सव्वुत्तमं भवं चरमं अचरमभवहेडं अविगलपरपरत्थंनिमित्तं । छायाः (४३) स एवं परंपरार्थसाधकस्तथाकरुणादिभावतः, अनेकै भवैर्विमुच्यमानः पापकर्मणा, प्रवर्धमानश्च शुभभावैः, अनेक भविकयाऽऽराधनया प्राप्नोति सर्वोत्तमं भवं चरममचरमभवहेतुमविकल परपरार्थ निमित्तं । शब्दार्थ: स = તે સાધુ एवं = આ પ્રકારે तहाकरुणाइभावओ = तथा२नी ४२५uथी परंपरत्थसाहए = प्रधान परमार्थने, साधनार अणेगेहि = मने भवेहि = भq.43 3ाईन ३८॥ पावकम्मुणा = . शानावरीया ५५ 3 विमुच्चमाणे = भुतो श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy