SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कर्मव्याधिना निवर्तमानेष्टवियोगादिवेदनः समुपलभ्य चरणारोग्यं प्रवर्धमानशुभभावः तल्लाभनिर्वृत्या तत्प्रतिबन्धविशेषात् परीषहोपसर्गभावेऽपि तत्त्वसंवेदनात् कुशलाशयवृद्ध्या स्थिराशयत्वेन धर्मोपयोगात् सदा स्तिमितस्तेजोलेश्यया प्रवर्धते । गुरुं च बहु मन्यते यथोचितमसङ्गप्रतिपत्त्या निसर्गप्रवृत्तिभावेन । एषा गुर्वी व्याख्याता भावसारा विशेषतो भगवद्बहुमानेन । यो मां प्रतिमन्यते स गुरुमिति तदाज्ञा । अन्यथा क्रियाऽक्रिया कुलटानारीक्रियासमा गर्हिता तत्त्ववेदिनामफलयोगतो विषान्नतृप्तिफलमत्र ज्ञातं, आवर्त एव तत्फलमशुभानुबन्धः ॥ शब्दार्थ : एवं એ જ પ્રમાણે કોઈ પુરુષ कम्मवाहिगहिए = ुर्भ३५ व्याधिथी ग्रहण उरायेलो, કર્મરૂપ ઘેરાયેલો = अणुभूअजम्माइवेअणे - दुक्खरुवेणं विण्णाया सूत्रम्-४ = = જેણે જન્માદિકની વેદના અનુભવી છે એવો તથા તે વેદનાને દુઃખરૂપે જાણતો છતો १४३
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy