SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अथ पव्वज्जा परिपालणा सूत्तं - ४ मूलम् : (३३) स एवमभिपव्वइए समाणे सुविहिभावओ किरियाफलेण जुज्जइ, विसुद्धचरणे महासत्ते, न विवज्जयमेइ। एयाभावेऽभिप्पेयसिद्धी उपायपवित्तीओ । नाविवज्जत्थोऽणुवाएपयट्टइ। उवाओ य उवेयसाहगो नियमेण । तस्सतत्तच्चाओ अण्णहा अइप्पसंगाओ, निच्छयमयमेयं । छाया : (३३) स एवमभिप्रव्रजितः सन् सुविधिभावतः क्रियाफलेन युज्यते । विशुद्धचरणो महासत्त्वो न विपर्ययमेति । एतदभावेऽभिप्रेतसिद्धिरुपायप्रवृत्तेः । नाविपर्यस्तोऽनुपाये प्रवर्तते । उपायचोपेयसाधको नियमेन । तत्स्वतत्त्वत्यागः अन्यथाsतिप्रसङ्गात्, निश्चयमतमेतत् । शब्दार्थ : स = ते मुमुक्षु एवं = ઉપર કહ્યા પ્રમાણે अभिपव्वइए समाणे - प्रतिथयो छतो सुविहिभावओ = सारी विष५९॥ने सीधे किरिआफलेण = स्यानाव सूत्रम्-४ ११७
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy