SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विनश्यत एतौ अवश्यं सम्यक्त्वाद्यौषधविरहेण । तस्य संपादने विभाषा, कालसहौ चैतौ व्यवहारतः । तथा संस्थाप्य संस्थाप्ये हलो कचिन्तया तयोः सम्यक्त्वाद्यौषध निमित्तं विशिष्टगुर्वादिभावेन स्ववृत्तिनिमित्तं च कृत्यकरणेन त्यजन् संयमप्रतिपत्त्या साधुसिद्धौ एष त्यागोऽत्यागस्तत्त्व भावनातः अत्याग एव त्यागो मिथ्याभावनातः । तत्त्वफलमत्र प्रधानं परमार्थतः । धीरा एतद्दर्शिन आसन्नभव्याः । शब्दार्थ : एवं = सुक्कपक्खिए महापुरिसे तत्थ तेसिं सूत्रम् - ३ મહાપુરુષ संसारकंतारपडिए = संसार३यी अटवीमां पड्यो छतो अम्मापिइसंगए માતાપિતા સહિત धम्मपडिबद्धे विहरिज्जा = = = = = એ જ પ્રમાણે કોઈ શુક્લપાક્ષિક = ધર્મના પ્રતિબંધયુક્ત વિચરે ત્યાં તે માતાપિતાદિકને १०५
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy