SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ (६७) पुमान् पीयूषेण अमृतेन कृत्वा पादशौचं चरणप्रदालनं विधत्ते करोति । पीयूषस्य बिंदुमात्रपानेनाजरामरत्वं स्यात् तत्पादप्रदालनार्थं मुधा वृथा गमयतीत्युक्तं ॥ पुनःसः पुमान् प्रवरकरिणं प्रधानहस्तिनं ऐंधनारं इंधनकाष्ठसमूहं वाहयति ॥ यस्मिन् गजे हारिबकेऽपि सति शोना जवति । तेन इंधनानयनमयुक्तं ॥ पुनः सः पुमान् वायसोड्डायनार्थं काकस्य उफायननिमित्तं चिंतामणिरत्नं करात् हस्तात् विकिरति विक्षिपति ॥ यथा मनोवां बितार्थदायकस्य चिंतामणिरत्नस्य काकडायनार्थ विकेपणमयुक्तं तथा धर्मसाधकेन मर्त्यजन्मना प्रमादसेवनमयुक्तं । जो जव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय प्रमादं त्यक्त्वा धर्मेण कृत्वा मनुष्यजन्म सफलं कार्यं ॥ धर्ममाचरतां सतां यत् पुण्यमुत्पद्यते तत् पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥५॥ लाषाकाव्यः-सवैया ठेवीशा ॥ ज्यौं मतहीन विवेक विना नर, साजि मतंगज इंधन ढोवै ॥ कंचन नाजन धूलि नरे सह, मूढ सुधारससूं पग धोवै ॥ बोहितकाग उमावन कारन, मारि महामनि
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy