SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ (३४७) टीकाः-पुनराह ॥ सर्वेति ॥ यदि जनो लोकः सर्वं वस्तु शीप्सति ज्ञातुं श्छति । पुनर्यदि जनःपुण्यं धर्मं ईप्सति वांति । पुनर्यदि जनोदयां कृपां धित्सति धर्तुमिबति । पुनर्यदि अघं पापं मित्सति मातुं श्चति । पुनर्यदि क्रोधं दित्सति खंमितुं श्वति । पुनर्यदि दानशीलतपसां साफल्यं सफलत्वं श्रादित्सति गृहीतुमिछति । पुनर्यदि कल्याणोपचयं कुशलं वृहिं चिकीर्षति कर्तुमिबति । पुनर्यदि नवांनोधेः संसारसमुषस्य तटं पारं लिप्स ते लब्धं मिति । पुनर्यदिमुक्तिस्त्रीं सिकिरमणी परिरिप्सते श्रालिंगितुं श्चति जनस्तदा नावनां शुजनावं जावयेत् कुर्यादित्यर्थः ॥ ६ ॥ ___ नाषाकाव्यः-सवैय्या इकतीसा ॥ पूरव करम दहै, सरवज्ञ पद लहै, गहै पुण्यपंथ फिरि पापमें न आवना ॥ करुनाकी कला जागै, कहीन कषाय नागै, लागै दान सील तप सफल सुहावनां ॥ पावैजवसिंधु तट खोलै मोख झारपट, सर्म साधि धर्मकी धरामैं करै धावनां॥ एते सब काज करै अलखकों अंगधरै, चेली चिदानंदकीअकेली एकनावना ॥६॥
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy