________________
(३३६) (महर्षयः के० ) तीर्थकरादिसंपत्तियो, ( उन्मीलंति के ) विकासने प्राप्त थाय . वली जे तपथकी ( कर्मणां के०) ज्ञानावरणीयादिककर्मनो ( चयः के) समूह, (ध्वंसं के०) नाशने (कलयति के०) पामे बे. वली जे तपथकी, (त्रिदिवं के०) वर्ग श्रने (नजति के०) जजे (च के० ) वली ( शिवं के) मोद (वाधीनं के०) खाधीन जेम होय तेम थायजे. माटें ते तप वखाणवालायक नथी शं? अर्थातू वखाणवालायकज डे ॥२॥
टीकाः-तपःप्रनावमाह ॥ यस्मादिति ॥ तत्तपः किं श्लाघ्यं न प्रशस्यं न ? अपि तु श्लाघ्यमेव त किं ? यस्मात्तपसो विघ्नपरंपरा कष्टश्रेणिर्विघटते विलयं याति । पुनः सुरादेवादास्यं दासत्वं कुर्वते । पुनर्यस्मात्कामः शाम्यति उपशमं याति । पुनः इं. जियगणः पंचेंजियसमूहो दाम्यति दमं प्राप्नोति । पुनयेस्मात्तपसः कल्याणं श्रेयउत्सप्पेत प्रसरति । पुनर्यस्मान्मह“यस्तीर्थकरादिसंपदः उन्मीलंति विकसंति। पुनर्यस्मात् कर्मणां ज्ञानावरणीयादीनां चयः समूहो ध्वंसं नाशं कलयति प्रयाति । पुनर्यस्मा