SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ (३१५) धिनोति प्रीणयति । पुननिं श्रुतादि उन्नतिं नयति प्रापयति । पुनः प्रशमं उपशमं पुष्णाति पोषयति। पुनस्तपोमासदपणादि प्रबलयति पारणादियोगाफुत्साहयति । पुनरागमं सिद्धांतपठनादि उवासयति प्रबलं करोति । पुनः पुण्यमेव सत्कर्मवनं कंदलयति कंदलायुक्तं करोति पुनः श्रघं पापं दलयति खंडयति । पुनः स्वर्ग ददाति । क्रमादनुक्रमेण निर्वाणश्रियंमोद लमीश्रातनोति दत्ते इत्यर्थः । सुपात्रे दत्तं धनं एतानि वस्तूनि करोति ॥ ७ ॥ जाषाकाव्यः-कवित्त मात्रात्मक छंद ॥ चरन अखंग ज्ञान अति उज्ज्वल, विनयविवेक प्रसमश्रमलान ॥ अनघ सुनाउ सुकृत गुनसंशय, उच्च श्रमर पद बंध विधान ॥ अगम गम्य रम्य तपकी रुचि, उकत मुगति पंथ सोपान ॥ए गुन प्रगट होहि तिनके घट, जे नर देहिं सुपत्तहिं दान ॥७॥ दारियं न तमीदते न लजते दौर्नाग्यमालंबते, नाऽकीर्तिर्न परानवोऽनिलषते न व्याधिरास्कंदति ॥ दैन्यं नायिते उनोति
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy