SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ (३११) वापरे, ते लदमी- फल पामे ॥ ६ ॥ इति सप्तदश लदमीवजावप्रक्रमः ॥ १७ ॥ ___टीकाः-उपमानेन श्रीखरूपमाह ॥ लक्ष्मीः नीचं सर्पति नीचं जनं प्रतियाति । कस्मात् ? उत्प्रेक्षते । अऽर्णवपयः संगात् समुज्जलसंगमान्नीचगामिन्यनूत् । पुनर्लदमीः कापि पदं स्थानं च न धत्ते न स्थापयति । कीदृशी ? अंनोजिनीसंसर्गात् कमलिनीसंयोगादिव । कंटकाकुलपदा कंटकैाप्तचरणेव ॥ पुनर्लक्ष्मीनृणां पुंसां चैतन्यं ज्ञानं अंजसा वेगेनोजासयति गमयति । कस्मात् विषसंन्निधेर्विषसामीप्यादिव लदम्याः विषस्य च समुप्रस्थानत्वात् तस्मात्कारणात् गुणि निर्जनैर्धर्मस्थाननियोजनेन धर्मस्थानव्ययकरणेनास्याः लदम्याः फलं ग्राह्यं सफला कर्त्तव्येत्यर्थः॥ ६॥ सिंदूरप्रकरग्रंथ, व्याख्यायां हर्षकीर्तिनिः॥ सूरिनिर्विहितायांतु, लदम्याश्च प्रक्रमोऽजनि॥१७॥ लाषाकाव्यः-वृत्त ऊपर प्रमाणे ॥ नीचहीकी औरकुं उमंगी चलै कमलासु, पिता सिंधु सलिल सुजाउ याहि दियो है ॥ रहै न सुस्थिर व्है सकंटक चरन याको, वसि कंजमांहि कंजकोसो पद कियो है ॥ जाकों मिलै हितसों अचेत करि मारै
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy