________________
(२०७) तस्य विंध्यो विंध्याचलः । यथा विंध्याचले कलजः क्रीडति तथाऽत्यर्थं श्रर्थानुरागे अव्यरागे कलहो जवति । तथा क्रोधगृध्रश्मशानं क्रोध एव गृध्रः पक्षिविशेषस्तस्य श्मशानं प्रेतवनं । गृध्रः श्मशाने रमते तयात्र क्रोधः। पुनः व्यसनमेव कष्टमेव नुजगः सप्र्पस्तस्य बिलं । पुनष एव दस्युश्चौरस्तस्य प्रदोषः संध्यासमयः प्रदोषे चौराणां बलं नवति तथा ।पुनः सुकृतमेव पुण्यमेव वनं तस्य दावाग्निर्दावानलः । पुनर्मादवांनोदवायुः माईवं मृफुत्वं कोमलत्वं तदेव अंजोदो मेघस्तत्र वायुः। पुनर्नयो न्याय एव नलिनं कमलं तत्र तुषारश्व तुषारो हिमं । अत्यर्थं अव्यानुरागो लोनः दृशोऽस्ति । अतो न कर्त्तव्यः ॥४॥
नाषाकाव्यः-सवैया इकतीसा ॥ कलह गयंद उपजायवेको विधगिरि, कोप गिधके अघायवेकों सुमसान है ॥ संकट जुजंगके निवास करवेकों बिल, वैरजाव चोरकों महानिसा समान है। कोमल सुगुन धन खंम वेकों महा पौन, पुन्नवन दाहवेकों दावानल दान है॥नीति नय नीरज नसायवेकों हिमरासि, ऐसो परिग्रह रागःखको निधान है ॥४॥