________________
(१४) मान् विद्वान् पुमान् तत् श्रदत्तं धनं परकीयं वस्तु न जिघृक्षति ग्रहीतुं नेति । तत् किं ? यत् श्रदत्तं निवर्तितकीर्तिधर्मनिधनं स्यात् निर्तितं कृतं कीर्तिध मयोनिधनं विनाशो येन तत्। तथा सर्वागसां साधनं सर्वाणि च तानि आगांसिच सर्वागांसि तेषां सर्वापराधानां साधनं हेतु स्यात् । पुनःप्रोन्मीलधबंधनं वधो लकुटादिताडनं बंधनं रज्ज्वादिना बंधनं प्रोन्मीलंति प्रकटीजवंति वधबंधनानि यत्र तं । पुनविरचितक्विष्टाशयस्य पुष्टानिप्रायस्य उद्बोधनं प्रकटनं येन तत्। पुनर्गित्यैकनिबंधनं दौर्गत्यस्य दारिजस्य एक अद्वितीयं निबंधनं कारणं । पुनः कृतसुगत्याश्लेषसरोधनं कृतं सुगतेराश्लेषस्य आलिंगनस्य संरोधनं निवारणं येन तत् । पुनःप्रोत्सर्पत् प्रधनं प्रोत्सर्पत् प्रसरत् प्रधनं मरणं यस्मात् तत्तथा। दृशं अदत्तं धीमान न जिघृदति ॥ ३५ ॥
नाषाकाव्यः-मरहठा बंद ॥ जो कीरति गोपै, धरम विलोपै, करै महा अपराध ॥ जो शुज गति तोरै, उरगति लोरै, जोरै युद्ध उपाधि ॥ जो संकट श्राने, पुरमति गनै, वध बंधनको गेह ॥ सब उगुन मंमित, गहै न पंमित, सो श्रदत्त धन एह ॥३५॥