SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ (७) तदा संतः स्वयमेव श्रन्यर्थनां विनैव विस्तारं करिव्यंति ॥ अथचेद्यदि श्रासां ममवाणीनां मध्ये गुणो नास्ति तदा तेन प्रथनेन विस्तरेण किं न किमपि ॥ कथंनूतेन तेन प्रथनेन यशः प्रत्यर्थिना यशःप्रत्यर्थिशत्रुजूतं यत्तत् यशःप्रत्यर्थि तेन यशःप्रत्यर्थिना यशसोविनाशकेन निर्गुणस्य विस्तारणेन अयशो नवतीत्यर्थः ॥॥ नाषाकाव्यः-जैसें कमल सरोवर वासैं, परिमल तासु पौन परगासें ॥ त्यौं कवि नापहि श्रदर जोर, संत सुजस प्रगटहिं चिहू उर ॥ जो गुणवंत रसालकवि, तौ जगमहिमा हो॥ जो कवि अक्षरगुन रहित, तौ श्रादरे न को॥२॥ . हवे करी ले सकल सुरासुरे सेवा जेमनी एवा जे श्रीवीतराग तेमना श्रागमना अनुसारें नव्य जनना हितने माटे धर्मोपदेश कहे . ॥ उपजातिटत्तम् ॥ त्रिवर्गसंसाधनमंतरेण, पशोरिवायुर्विफलं नरस्य॥तत्रापि धर्म प्रवरं वदंति, नतं विना यन्नवतोर्थकामौ॥३॥ अर्थः- हे नव्यजनो ! (त्रिवर्गसंसाधनं के०)
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy