SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ( एस ) संसार एव जलनिधिः समुद्रस्तत्र पोतः प्रवहणं संसारसमुद्रतारणे प्रवहणसमानं गुरुं विनाऽन्यः कश्चिन्नास्ति । योगुरुः कुबोधं कुत्सितज्ञानं मिथ्यात्वं विलयति । पुनर्यो गुरुः श्रागमार्थं सिद्धांतानां - र्थं बोधयति ज्ञापयति । पुनर्यो गुरुः पुण्य पापे पुएयं च पापं च पुण्यपापे ते धर्माधम्र्मो द्वे अपि व्यनक्ति प्रकटयति । इदं पुष्यमिदं पापमिति । कथं नूते पुण्यपापे सुगतिकुगतिमार्गे सुगतिश्च सुगतिकुंगती तयोमार्गों पुण्यं देवनरादि सुगतिमार्गः पापं नरकतिर्यग्रूपं कुगतिमार्गः । पुनर्यो गुरुः कृत्याकृत्यनेदं यवगमयति कर्त्तुं योग्यं कृत्यं कर्त्तुमयोग्यं - कृत्यं । कृत्यं च अकृत्यं च कृत्याकृत्ये तयोर्भेदो विवेक विचारस्तं ज्ञापयति ॥ यथा प्रदेशी नृपः महा नास्तिकमतिः केशिगणधरगुरुणा प्रतिबोध्य तत्त्वमार्गे स्थापितः ॥ जो जव्यप्राणिन् ! इति ज्ञावा मनसि विवेक मानीय संसारसमुद्रतारणाय प्रवहणसमान श्रीगुरोः सेवा कार्या । गुरोः सेवां कुर्व्वतां च सतां यत्पुण्यमुत्पुद्यते तत् पुण्यप्रसादात् उत्तरोत्तरमांग लिक्यमाला विस्तरंतु ॥ १४ ॥ भाषाकाव्यः - हरिगी तबंद ॥ मिथ्यात दलन सि
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy