SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०१ इत्थंकारमुदारसारकविताप्राग्भारमारभ्यते । नीत्वा स्तोत्रपथं कथंचन गुणान् चन्द्रोज्ज्वलान् भक्तितः।। लक्ष्मीसागरसूरिसंस्तुत ! मया श्रीपुण्डरीकप्रभो!। संप्रायेंत भवे भवे तव पदाम्भोजन्मसेवासुखम् ॥११॥ ॥ इति श्रीपुण्डरीकस्तवनम् ॥ ॥ श्रीकुमारपालभूपालविरचितं साधारण जिनस्तवनम् ॥ नम्राखिलाखंडलमौलिरत्न ! रश्मिच्छटापल्लवितांहिपीठ ! । विध्वस्तविश्वव्यसनप्रबंध ! त्रिलोकबंधो !जयताजिनेंद्र! ॥१॥ मूढोऽस्म्यहं विज्ञपयामि यत्त्वामपेतरागं भगवन् ! कृतार्थम् । न हि प्रभूणामुचितस्वरूपनिरूपणाय क्षमतेर्थिवर्गः ॥२॥ मुक्तिं गतोऽपीश ! विशुद्धचित्ते गुणाधिरोपेण ममासि साक्षात् । भानुदेवीयानपि दर्पणेऽशुसंगान किं द्योतयते गृहान्तः ? ॥३॥ तव स्तवेन क्षयमंगभाजां भजति जन्मार्जितपातकानि । कियचिरं चंडरुचेमरीचिस्तोमे तमांसि स्थितिमुद्वहन्ति ? ॥४॥ शरण्य ! कारुण्यपरः परेषां निहंसि मोहज्वरमाश्रितानाम् । मम त्वदाज्ञां वहतोऽपि मूर्ना शान्ति न यात्येष कुतोऽपि हेतोः।। भवाटवीलङ्घनसार्थवाहं त्वामाश्रितो मुक्तिमहं यियासुः ।
SR No.022126
Book TitleUpdesh Saptatika
Original Sutra AuthorN/A
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1920
Total Pages118
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy