SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ૩૭૫ દૈત્રી ભાવના भूताः सत्त्वा ये जगति स्युः। सर्वे मैत्र्या ग्राह्याः ॥ मत्र्या ॥३॥ यथा यथा स्यादात्मविशुद्धिः। तथा तथैतद्धिः ॥ पूर्णविशुद्धौ मैत्रीभावना। व्याप्ता स्यात्रिजगत्सु ॥ मैत्र्या ॥ ४॥ पितृसुतजायाबन्धुता। जाता न येन कदापि ॥ नास्ति ताहकोपि जनोऽत्र । कथमुचिता स्यादमैत्री ॥ मैत्र्या ॥५॥ निन्दन्त्यपकुर्वन्ति ये वा। नन्ति द्वेषाधष्टीः ॥ मत्वा तेषां कर्मप्रदोषम् । तरपि मैत्री न छेद्या ॥ मैत्र्या ॥६॥ शत्रुभावोद्भावनलेशद्वेषासूयाप्रकटनम् ॥ एते सर्वे गुणाः पशूनाम् । कथमुत्तमजनसेव्याः । मैत्र्या ॥७॥ समयनिभृतशमरससरसित्वम् । विहर यथेष्ठं स्वान्त ।। कुरु कुरु मैत्री सर्वैः साकम् । कमपि नामित्रं चिन्तय ॥ मैत्र्या ॥ ८॥
SR No.022124
Book TitleBhavna Shatak
Original Sutra AuthorN/A
Author
PublisherJivanlal Chhaganlal Sanghvi
Publication Year1938
Total Pages428
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy