SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ( १) दिप्यते मंदरार्धस्य । ततो मानमिदं भवेत् ॥ ४१ ॥ योजनानां सहस्राणि । व्यशीतिस्त्रिशती तथा ॥ त्रयस्त्रिंश समधिका । तृतीयोंशश्च योजनः ॥ ४२ ॥ सुपर्वपर्वतादेवं । पूर्वपश्चिमयोरपि ॥ तापक्षेत्रस्य प्रत्येक-मायामो झा यतामियान् ।। ४३ ॥ सर्वेषु मम्लेष्वेष । चरतो नुमा लिनोः ॥ अवस्थितः सदा ताप-क्षेत्रायामः प्रकीर्तितः ॥ ॥ विष्कंजस्तु मेरुपार्श्वे । तस्यार्धवलयाकृतेः ॥ स्यान्मेरुपरिधेर्भागे । दशमे त्रिगुणीकृते ॥ ४५ ॥ तथा च-सहस्रा नव षडश)-त्यधिका च चतुःशती ॥ योजनानां दश छिन योजनस्य लवा नव ।। ४६ ॥ विष्कं. दरार्धन या मुजब मान थाय. ॥ ४१ ॥ व्यासीहजार त्रएसो तेंत्रीस पूर्णाक एकतृतीयांश जोजन थाय. ॥४॥ थने एवीरीते मेरुपर्वतथी पूर्व अने पश्चिममां पण दरे क तापक्षेत्रनी लंबाश एटली जाणवी. ॥ ३ ॥ सघळा मंडलोमां विचरता बन्ने सूर्योना तापक्षेत्रनी लंबार हमे शां तेटलीज निश्चितपणे कहेली . ॥ ४४ ॥ मेरुनी पासे अर्धवलयन) श्राकृतिवाळा एवा ते तापक्षेत्रनी पहोलाश मेरुना घेरावाना दशमा नागने वणगणो करवाथी थाय ने ॥ ४५ ॥ अने तेथी-नवहजार चारसो ब्या.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy