________________
(५०) थपि ॥ ६७ ॥ नंदोत्तरकुरुर्देव-कुरुः कृष्णाततोऽपि च ॥ कृष्णराजी रामाराम-रदिताः प्राक्क्रमादमः ॥१०॥ इत्यादि. षोडशवं राजधानी-चैत्यानि प्राक्तने मते ।। मतांतरे पुन त्रिं-शदेतानीति निर्णयः ।। ११ ॥ तथाह नंदीश्वरस्तोत्रकारः
श्य वीसं बावन्नं च । जिणहरे गिरिसिरेसु संथुः णिमो ॥ इंदाणिरायहाणिसु । बत्तीसं सोलसव वंदे ॥ ॥ १२ ॥ एतत्सर्वमप्यर्थतो नंदीश्वरस्तोत्रे सर्व सूत्रतोऽपि, वसुजागा, वसुंधरा, नंदोत्तरा ॥ ६॥ नंदा, उत्तरकुरु, देवकुरु, कृष्णा, कृष्णराजी, रामा तथा रामरदिता, एम अनुक्रमे तेन . ॥ १०॥ इत्यादि. एवीरीते पूर्वना मतमुजब राजधानी मां शोळ चैत्यो , तथा मतांतरे ब. त्रीस चैत्यो बे, एवो निर्णय थयो. ॥ ११ ॥ तेमाटे नं. दीश्वरस्तोत्रकार कहे जे के
यहीं पर्वतोना शिखरोपर रहेलां वीस अने बावन जिनमंदिरोनी अमो स्तुति करीये छीये, तथा इंद्राणीन. नी राजधानीनमा रहेलां बनीस अथवा शोळ जिनमंदि. रोने हुं वंदन करुं बु. ।। ७२ ॥ ए सघळो नावार्थ नंदी. श्वरस्तोत्रमा सूत्रथी पण बे, तेम योगशास्त्रनी टीकामां