________________
(४३) उत्तुंगाः कथिताः प्राझै-योजनानां हिसप्तति ॥ ७ ॥ देवकुरूत्तरकुरु-सुमेरुकाननेषु च ॥ वदास्कारधरेषु । गजदंताचलेष्वपि ॥ ॥ इषुकारादिषु वर्ष-धरेषु मा. नुषोत्तरे ॥ असुराणां निवासेषु । ये प्रागुक्ता जिनालयाः ॥५॥ पंचाशतं योजनानि । दीर्घास्तदर्धविस्तृताः ॥ पदत्रिंशतं योजनानि । ते चोत्तुंगाः प्रकीर्तिताः॥१०॥ नागादीनां निकायानां । नवानां नवनेषु ये ।। जिनालया योजनानां । दीर्घास्ते पंचविंशतिं ॥ ११ ॥ तानि हादश सार्धानि । पृथवोऽष्टादशोबिताः॥ त्रिधाप्येतदर्धमा नंचा विद्वानोए कहेला ने. ॥ ७॥ वळी देवकुरु तथा उत्तरकुरुमां, मेरुपर्वतना वनोमां, वदस्कारपर्वतोमां, गजदंतपर्वतोमां, ॥ ७ ॥ षुकारपर्वतोमां, वर्षधरपर्वतोमां, मानुषोत्तरपर्वतपर, तथा असुरोना निवासस्थानोमां पूर्व जे जिनप्रासादो कहेला . ॥ ए॥ तेन पचास जोजन लांबा, तेथी अर्धा पहोळा, अने उनीस जोजन नं. चा कहेला . ॥ १० ॥ वळी नागयादिक नव निकाः योना नवनोमां जे जिनालयो , ते पचीस जोजन लांबा ने, ॥ ११ ॥ तथा सामावार जोजन पहोल ,श्र ने अढार जोजन नंचा ने, अने व्यंतरोना अावासमा: