________________
(४०१) ऋमिरुहः । पद्मनामा सुरः पतिः ।। महापद्मस्य तु स्वामी | पुंडरीकः सुरोत्तमः ॥ ११ ॥ स्युर्देवकुखोऽप्येवं । किंत्वव निषधात्परौ ॥ विचित्रचित्रावचलौ । ततः पंच हृदाः क्रमात् ॥ १२ ॥ पूर्वार्धे चापरार्धे च । स्यातां शाल्मलि. नाविह ॥ जंबूदासधर्माणा-वेतावपि स्वरूपतः ॥३॥ पुष्करार्धेऽथ यौ मेरू । स्यातां पूर्वापरार्धयोः॥ धातकीखमस्थमेरु-समानौ तौ तु सर्वथा ॥ 5 ॥ किंत्वेतयोनद्रसाल-वनयोरायतिर्भवेत् ॥ लदादयं पंचदश । स अने तेन बन्ने जंबूवृद्धासरखा . ॥ ७० ॥ पद्मनामना वृदानो ग्वामी पद्म नामे देव , अने महापद्मवदानो स्वामी पुंमरीक नामे नत्तम देव . ॥ १ ॥ एवीरीते देवकुरु पण जाणवा, परंतु अहीं निषधपर्वतथी आगळ विचित्र अने चित्र नामना पर्वत , घने तेथी घागळ
अनुक्रमे पांच हृदो . ॥ १२॥ वळी तेना पूर्वार्ध अने पश्चिमार्धमां बे शाल्मलीवृदो ने, के जेन स्वरूपथी जैबूदाजेवाज . ॥ १३ ॥ वळी पुष्कराधना पूर्वार्ध थने पश्चिमाधमां जे बे मेरु , तेन सर्वयाप्रकारे धातकीखममा रहेला मेरुजेवाज . ॥ १४ ॥ परंतु तेन बन्नेना दरेक जऽसाल वननी लंबा बे लाख पंदर हजार ।।