________________
(३७३) दाणि । द्विचत्वारिंशदेव च ॥ द्वात्रिंशच सहस्राणि । छात्रिंशच शता नव ॥ ३६ ॥ पृथगुक्तौ परिक्षेपौ । यौ मध्येऽस्य तथोपरि ॥ बहिर्गागापेदया तौ। पार्श्वेऽस्याज्यंतरे पुनः ॥ ३७॥ समाननित्तिकतया । मूले मध्ये तथोपरि ॥ तुल्य एव परिक्षेपः । सर्वत्राप्यवसीयतां ॥३॥ एका कोटिईिचत्वारिं-शलदाणि सहस्रकाः ॥ पत्रिं शच शताः सप्त । त्रयोदशसमन्विताः ॥ ३० ॥ इति बृ. हत्क्षेत्र मासवृत्त्यभिप्रायेण, जीवानिगमसूत्रे ‘सत्त चो द्दसुत्तरे जोधणसए' इत्युक्तं. एतावंति योजनानि । १. लापर तेनो घेरावो नीचेमुजब . ॥ ३५ ॥ एक क्रोम बेतालीस लाख बत्रीस हजार नवसोने बत्रीस जोजननो . ॥ ३६ ॥ तेना मध्य तथा नपरना भागमां जे बे जुदा जुदा घेरावा कह्या, ते बहारना नागनी अपेदाए , परंतु तेनी अंदरनी बाजुमां ।। ३७ ॥ तुल्य नीतपणाथी मूळमां, मध्यमां तथा नपर सर्व जगोए सरखोज घेरावो जाणवो. ॥ ३० ॥ अने ते एक क्रोम बेतालीस लाख उनीस हजार सातसो तेर जोजननो . ॥ ३५ ॥ एवी रीते बृहत्क्षेत्रसमासनी टोकाना अभिप्रायथी ने, अने जी. वाभिगमसूत्रमा ‘सातसो चौद जोजन ' एम को जे.