SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ (३६५) ततः शिरःप्रदेशे स । विजाति भृशमुन्नतः ॥ तथा पाश्चात्यनागे च । निम्नो निम्नतरः क्रमात् ॥ १०॥ तहदेष गिरिः सिंहो-पवेशनाकृतिस्ततः ॥ यहा यवार्घसंस्थान. -संस्थितोऽयं तथैव हि ॥ ११ ॥ समन्नित्तिः सर्वतुंगो। जंबूद्दीपस्य दिश्ययं ॥ प्रदेशबान्या पश्चात्तु । निम्नो नि म्नतरः क्रमात् ॥ १५ ॥ अत्रायं संप्रदायः द्धे सहस्रे चतुश्चत्वारिंशे मूले सुविस्तृतं ॥ शतान्यष्टिचत्वारिंशानि मूर्तिं च विस्तृतं ॥ १३॥ एकविंशान शतान सप्त ॥ ५॥ अने तेथी मस्तकना भागमां ते घणो नंचो लागे , धने पाउला नागमां ते अनुक्रमे नीचो नीचो .॥ १०॥ तेनीपेठे बेठेला सिंहसरखा आकारवाळो ते पर्वत बे, अथवा ते अर्धाजवजेवा तेवाज थाकारथी रहेलो . ॥ ११ ॥ ते पर्वत जंबूद्दीपनी दिशातरफ सरखी दीवालवाळो अने सर्वथा जंचो , तथा पालना भागमा प्रदेशहानिथी अनुक्रमे नीचो नीचो यतो जाय ॥ १२ ॥ अहीं नीचेमुजब संप्रदाय -मूलभागमां बेहजार चमालीस जोजनना विस्तारवान, अने मस्तकपर धाउसो घडतालीस जोजनना विस्तारवाळा, ॥१३॥ तथा सतरसो एकवीस जोजन जंचा तथा वलयसरखा
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy