________________
(३६३ ) ॥ अथ त्रयोविंशतितमः सर्गः पारन्यते ॥
वदयेऽथ पुष्करवर-दीपं केकयदेशवत ॥ विशेषितार्धमावेष्ट्य । स्थितं कालोदवारिधिं ॥ १ ॥ वदयमाण खरूपैर्य-बोनितश्वारुपुष्करैः ।। ततोऽयं पुष्करखर । ३ ति प्रसिधिमीयिवान् ॥ ५॥ चक्रवालतर्यतस्य । विस्तारो वर्णितः श्रुते ॥ योजनानां षोमशैव । लदा न्यदार्थवे. दिनिः ॥ ३ ॥ दीपस्यास्य मध्यदेशे । शैलोऽस्ति मानुः षोत्तरः ॥ अन्विताख्यो नरक्षेत्र-सीमाकारितयोत्तरः ॥धा नभयोः पाश्वयोश्वारु-वेदिकावनमंमितः ॥ योजनाना
॥ हवे त्रेवीसमा सर्गनो प्रारंन थाय ने ॥
हवे केकयदेशनीपेठे अर्ध एवा विशेषणवाळा, तथा कालोदधिस युद्ने वीटीने रहेला एवा पुष्करवरद्दीपन हूं वर्णन करुं बु. ॥१॥ जेनन स्वरूप हवे वर्णववामां
आवशे एवां मनोहर कमलोथी ते शोजितो, धने तेथी ते पुष्करवर एवां नामथी प्रसिद्धि पामेलो . ॥ ॥॥ चक्रवालरूपे तेनो विस्तार शास्त्रमां केवलीनए शोळ लाख जोजननो कहेलो . ॥ ३ ॥ था दीपना मध्यभागमां मनुष्यक्षेत्रनी सीमा करनारो होवाथी सार्थकनामवाळो मनोहर मानुषोत्तरपर्वत बे. ॥ ४ ॥ ते पर्वत