________________
(१७) विद्याधरपुराण्यतः ॥ षष्टिनवत्युदीच्यायां । श्रेण्या पंचाश. देव च ॥ १३ ॥ शेषं सर्वमाभियोग्य-श्रेणिवेदीवनादिकं ॥ ज्ञेयं चरतवैताब्यो-पममुक्तानुसारतः ॥ १४ ॥ कूटान्येकादशात्रापि । तन्नामानि तथा क्रमात् ॥ किंतु नाम्नि विशेषोऽस्ति । द्वितीयस्याष्टमस्य च ॥ १५ ॥ द. दिणैरखतार्धाख्यं । दैतीयीकं भवेदिह । नत्तरैरावता - ख्यं । जवेच्च कूटमष्टमं ॥ १६ ॥ रक्तारक्तवतीश्रोत-स्विनीन्यां तस्थुषांतरे ॥ वैताढयेन च षट्खम-मिदमैराव तं कृतं ॥ १७ ॥ तत्र च-नत्तरार्धमध्यखंडे । नदीच्य. दक्षिणतरफनी विद्याधरोनी श्रेणिमा विद्याधरोनां साठ न. गरोने, घने नत्तरश्रेणिमां पचास . ॥ १३ ।। बाकीन
आनियोगिकश्रेणि, वेदी तथा वनयादिक सघळु वर्णव्यामुजब जरतक्षेत्रना वैताढयसरखं जाणवू. ॥ १४ ॥ श्र. ही पण अग्यार शिखरो, अने तेनां नामो पण तेजरीते अनुक्रमे ३, परंतु बीजा अने घाउमा शिखर ना नाममां तफावत ने. ॥ १५ ॥ बीजु शिखर दक्षिणैरवता नामनु, तथा अाठमुं नत्तरैरवता नामर्नु . ॥ ॥ १६ ॥ रक्ता अने रक्तवती नदीये तथा बच्चे रहेला वैताढयपर्वते या ऐवतक्षेत्रना व विजाग करेला . ॥