SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ (३ ) कुरुत्तरकुरु-पूर्वापरविदेहकैः ॥ ४६ ।। स्युर्देवकुरवोऽपा. च्या-मुदीच्यां कुरवः पराः ॥ मेरोः प्राच्यां प्राग्विदेहाः । प्रतीच्यामपरे पुनः ॥ ४ ॥ शीताशीतोदानदीन्यां । विदेहास्ते विधाकृताः ॥ प्राग्वदेव चतुर्चशे-ध्वष्टाष्ट वि. जया श्ह ॥ ४ ॥ तथैवोदक्कुरुपाच्य-सीमकृन्माल्यवगिरेः । यागंधमादनं सृष्ट्याः । क्रमस्तैरेव नामग्निः ।। ॥ ४५ ॥ चतुर्वशेष्वंतरेषु । वदास्कारास्तथैव च ॥ च स्वारश्चत्वार एव । तिम्रस्तिस्रोतरापगाः ॥ २०॥ विजये. नीपेठे देवकुरु, उत्तरकुरु, पूर्व विदेह धने पश्चिमविदेहना नेदयी चार नागोवाळ . ॥ ४६॥ मेरुश्री ददिणमां देवकुरु, उत्तरमां नत्तरकुरु, पूर्वमां पूर्व विदेह तथा पश्चिममा पश्चिम विदेह ने. ॥ ४ ॥ शीता अने शीतोदानदीथी ते विदेहना बे भागो थयेला , अने पूर्वनीपेठेज ते चारे जागोमां यहीं पण पाठ पाठ वि. जयो ने. ॥ ४ ॥ एवीजरीते उत्तरकुरुनी पूर्वसीमा करनारा माल्यवान पर्वतथी मामीने क गंधमादनपर्वतसु. धी तेज नामोवडे सृष्टिनो क्रम . ॥ ४ ॥ बच्चे रहे ला चारे नागोमां तेवीजरीते चार चार क्दास्कारो ने, तथा त्रण त्रण अंतरनदीन ने. ॥ २०॥ ए विजयोमां वै
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy