SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ( ३१३ ) च नद्यो । व्यासैर्वनमुखान्यपि ॥ ११ ॥ तथाहुः - वास हरकुरुसु दहा | नई कुंडाई तेसु जे दीवा ॥ नवेहुसेयतुल्ला । विकंगायाम दुगुणा ॥ ७२ ॥ सवाजवि नईन । विकंभोवेहदुगुणमाणानं ॥ सीयासीन्याएं | वाणि दुगुणाणि विस्कने || १३ || एवं च गंगासिं रक्तवती - रक्तेत्याख्यास्पृशामि ॥ षत्रिंशशत संख्यानां | नदीनां हृदनिर्गमे ॥ १४ ॥ अर्धार्धानि योजनानि । विष्कंभो द्वादश स्मृतः ॥ पर्यंते च पंचविंशं । योजनान लंबा पहोळाश्मां तेजथी घमणा वे, नदीजं पड़ोइ पने डंडाश्मां तथा वनमुखो पहोळाइमां बमणा: वे ॥ ११ ॥ ते कहे बे-वर्षधर थाने कुरुमां जे हो. नदी तथा कुंमोने, तथा तेनुमां जे दीपो बे, तेन सघळा जंमाइ व्यने उंचाइमां सरखा वे, तथा पोळाश ने लंबा इमां म े ॥ ७२ ॥ पने सघली नदीन पहोळा पने माइमां बमणी बे, छाने शीता तथा शीतोदानां वनमुखो पहोळा इमां बमणा वे. ॥ ७३ ॥ ख ने एवीरी - गंगा, सिंधु, रक्तवती तथा रक्ता इत्यादिक नामोवाळी सो नदीन ज्यारे हृदोमांथी निकळे वे त्यारे || १४ || अर्ध अर्ध जोजन थइने बार जोजननी
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy