________________
( २८४ )
परतोऽन्योऽब्धा - वुक्षेव युगयंवितः ॥ ९०५ ॥ एवमुत्तरतो मेरो - र्यो जंबूद्दीपगो रविः ।। द्वौ पुनस्तत्सम श्रेण्या । चरतोऽर्कादिबुधौ ॥ ६० ॥ तदा च चरतोर्जेबू - दीपे पीयूषरोचिषोः || मेरोः प्राच्यां प्रतीच्यां च । समश्रेण्यां बुधावपि ॥ ६१ ॥ द्वौ द्रौ शशांकौ चरतः । पूर्वपश्चिम योर्दिशोः || पर्वाक् शिखाया एकैक । एकैकः परतोऽपि च ॥ ६२॥ एवं रवींदवो येऽग्रे | संति मत्त्र्योत्तरावधि ॥ जंबूडीपपुष्पदंत - समश्रेण्या चरंति ते ॥ ६३ ॥ यथोत्तरं शिखाथी यागळ तेनी साधे समश्रेणिए. ने बीजो शिखाथी पाबळ, एम घोंसरीमां जोडेला बळदोनी पेठे ते. न विचरे वे ॥ ९९ ॥ एवीरीते मेरुथी उत्तरे जंबूद्दीपमानो जे सूर्य विचरे वे, तेनी समश्रे लिए या समुद्रमां बे सूर्यो विचरे वे ॥ ६० ॥ वळी ते वखते जंबूदीपमां val पूर्वे ने पश्चिमे विचरता वे चंद्रोनी मरखी श्रे लिए समुद्रमां पण ।। ६९ ।। जल शिखाथी यागळ एकेको, छाने एकेको पाछळ एम बबे चंडो पूर्व पने पश्चिम दिशामा संचरे वे ॥ ६२ ॥ एवीरीते यागळ स त्योत्तरसुधीमां जे सूर्यचंद्रो बे, तेन संघला जंबूद्दीपमा ना सूर्यचंद्रनी समश्रेणिए विचरे वे ॥ ६३ ॥ उत्तरोत्तर