SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ (शा) मनुत्तरं । तेषु चंडाश्च सूर्याश्च । प्रभुत्वमुपजते ॥णा सुस्थितामरवत्सेव्याः। सामानिकादिन्निः सुरैः ॥ वर्षल. दसहस्राब्य-पत्योपमायुषः क्रमात् ॥ २०॥ एतेषां रा जधान्योऽपि । स्वस्वदिक्षु मनोरमाः ॥ स्युः सुस्थितपुरी तुव्याः । परस्मिंलवणार्णवे ॥ २१ ॥ ये तु संत्यंतरद्दीपाः । षट्पंचाशदिहांबुधौ ॥ निरूपितास्ते हिमव-निरिप्रकरणे यथा ॥ ५५ ॥ एवमेकाशीतिरस्मिन् । दीपा लवणवारिधौ ॥ वेलंधराचलाश्चाष्टौ । दृष्टा दृष्टागमाधिनिः ।। ॥ ५३ ॥ महापातालकलशा-श्चत्वारो लघवश्व ते ॥ स. द्रो बने सूर्यो स्वामीपणु भोगवे . ॥ ४ ॥ तेन सु. स्थितदेवनीपेठे सामानिकादिक देवोवडे सेवायेला , तेमज तेन अनुक्रमे लाख अने हजार वर्षयुक्त पत्यो. घमना आयुवान . ॥ २०॥ तेनी मनोहर राजधानीन पण पोतपोतानी दिशानमां बीजा लवणसमुद्रमां सुस्थितदेवनी नगरीसरखी ३. ॥ ५१ ॥ वळी जे थाल. वणसमुद्रमा उपन अंतरदीपो , ते हिमवंतपर्वतना प्र. करणमां वर्णव्यामुजब कहेला . ॥ १२ ॥ एवीरीते श्रा लवणसमुद्रमा एक्यासी दीपो भने पाठ वेलंधरपर्वतो केवलझानीनए जोयेला . ॥ १३ ॥ वळी चार महा.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy