SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ( २६३ ) ॥ ९५ ॥ यष्टाप्यमी योजनानां । सहस्रं सप्तभिः शतैः ॥ एकविंशैः समधिक- मुत्तुंगत्वेन वर्णिताः ॥ ९६ ॥ चः तुःशती योजनानां । त्रिंशां कोशाधिकाममी । वसुधांत: र्गताः पद्म-वेदिकावनमंडिताः ॥ ९७ ॥ मूले सहस्रं द्वाविंशं । सर्वेऽपि विस्तृता यमी ॥ त्रयोविंशानि मध्ये च । शतानि सप्त विस्तृताः ॥ ५ ॥ योजनानां चतुर्विंशां । चतुःशतीमुपर्यमी ॥ विस्तृताः सर्वतो व्यास - ज्ञानोपायोऽथ तन्यते || १ | योजनादिषु यावत्सू – तीर्णेषु शिखराग्रतः || वेलंधरपर्वतानां । विष्कंनो ज्ञातुमिष्यते नी उंचाई एक हजार सातसो एकवीस जोजननी कहेली बे. ॥ ५६ ॥ वळी तेन चारसो वीस जोजन ने एक कोशजेला पृथ्वीनी अंदर खुंचेला बे, तेमज पद्म वेदिका ने वनखथी शोजिता वे. ॥ ९७ ॥ ते सर्वे मूलमां बावीस हजार जोजन पढोळा वे, छाने मध्य भागमां चेवीस हजार सातसो जोजन पहोळा . ॥ तेमज उपरना नागमां तेन चोवीस हजार चारसो जोजन पदोळावे, हवे तेजनो फरतो व्यास जाणवानो उपाय कहे . ॥ ७ ॥ शिखरनी टोचेथी जेटला जोजनसुधी उतरीने ते वेलंधरपर्वतोनी पहोळा जाणवी ar He
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy