SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (१६०) उत्तरस्यां दिशि वेलं-धरावासधराधरः ॥ दकसीमान्निधः शीता-शीतोदोदकसीमकृत् ॥ ४२ ॥ शीताशीतोदयोनद्योः। श्रोतांसीह धराधरे ॥ प्रतिघातं प्राप्नुवंति । दकसीमाभिधस्ततः ।। ४३ ॥ एवं च शीताशीतोदे । पू. र्वपश्चिमयोर्दिशोः ॥ प्रविश्य वारिधौ याते । नदीच्यामिति निश्चयः ॥ ४४ ॥ गोस्तूपे गोस्तूपसुरो । दकभास. गिरौ शिवः ॥ शंखे शंखो दकसीम-पर्वते च मनःशि. लः॥ ४५ ॥ सामानिकसहस्राणां । चतुर्णा च चतसृणां ॥ पट्टानिषिक्तदेवीनां । तिसृणामपि पर्षदां ॥ ४६॥ सै॥४१॥ उत्तर दिशामां शीता थने शीतोदा नदीना ज. लनी सीमा करनारो दकसीमा नामनो वेलंधर पर्वत . ॥ ४२ ॥ श्रा पर्वतपर शीता थने शीतोदानदीना प्रवा. हो प्रतिघात पामे , थने तेथी तेनुं नाम दकसीमा ने. ॥ ४३ ॥ एवीरीते ते शीता बने शीतोदा नदी पूर्वपश्चिमदिशामां प्रवेश करीने उत्तरतरफ समुद्रमां मळे ने, एवों निश्चय थयो. ॥ ४४ ॥ गोस्तूपपर्वतपर गोस्तूप नामे देव, दकभासपर्वतपर शिव नामे, शंखपर्वतपर शंख नामे अने दकसीमपर्वतपर मनःशील नामे देव वसे . ॥४५॥ ते दरेक देवो चार हजार सामानिक देवो,
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy