SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ( २५० ) मुखेऽपि च ॥ मध्ये सहस्र विस्तीर्णाः । सहस्रं मोदरे स्थिताः || ६ || दशयोजनबाहल्य - वज्रकुड्यमनोरमाः ॥ वायुवायृदकांभो जिः । पूर्णत्र्यंशत्रयाः क्रमात् ॥ 9 ॥ स योजनतृतीयांश | त्रयस्त्रिंशं शतत्रयं ॥ तृतीयो नाग एकैक । एषां निष्टंकितो बुधैः ॥ ८ ॥ लघवोऽपि महांतोऽपि । यावन्ममा भुवोंतरे ॥ उत्तुंगास्तावदेव स्यु – मी'तलसमाननाः ॥ ५ ॥ एषां पातालकुंनानां । लघीय सां महीयां ॥ मध्यमेधस्तने चैवं । त्र्यंशे जगत्स्वनावतः ॥ १० ॥ समकालं महावाताः । संमूर्खेति सहस्रशः 20 अभ्यर्थ एक हजार जोजन पहोळा पने एक हजार जोजनसुधी पृथ्वीनी अंदर खुंचेला बे. ॥ ६ ॥ वळी ते दश जोजन जामी वज्रमय ठीकरीथी मनोहर थयेला पने वायु वायुजल तथा जलथी अनुक्रमे भरेला त्रण त्रीजानागवाळा जे. ॥ 9 ॥ तेजनो एकेको न्रीजो जाग विद्यानोए त्रणसो तेत्रीस पूर्णांक एकतृतीयांश जोजननो निश्चित करेलो बे. ॥ ८ ॥ ते नाना तथा मोटा कलशो जेटला पृथ्वीनी अंदर खुंचेला ने तेटलाज टंचा बे, तथा पृथ्वीतल पर सरखा मुखवाल बे ॥ ५ ॥ एवीरीते ते नाना मोटा पातालकुंभोना वचला छाने नीचेना त्रीजा
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy