________________
( १६८ )
प्रथमण एव तु ॥ चंद्रोत्तरायणारंभ - स्ततो युक्तं पुरोदितं || ६३ || तथोक्तं जंबूद्दीपप्रज्ञप्तिवृत्तौ - सकल ज्योतिश्वारमूलस्य सूर्य दक्षिणायनस्य चंद्रोत्तरायणस्य च युगपत्प्रवृत्तिर्युगादावेव, साऽपि चंद्रायणस्याभिजिद्योगप्रथमसमय एव, सूरायणस्य तु पुष्पस्य त्रयोविंशतौ सप्तषष्टिनागेषु व्यतीतेषु तेन सिद्धं युगस्यादित्वमिति.
पुष्पस्य सप्तषष्टयुद्ध - विंशत्यंशाधिके ततः ॥ मुहर्त्तदशके लुंक्ते । मुहूर्तेकोनविंशतौ ॥ ६४ ॥ नोग्यायां भागो जातेथ के सूर्यनुं दक्षिणायन थाय बे ॥ ६२ ॥
युगनी यादिमां अभिजित नक्षत्रना योगना पहे ला दणमांज चंद्रना उत्तरायणनो प्रारंभ थाय बे, माटे पूर्वेकहेतुं युक्त d. ॥ ६३ || तेमाटे जंबूद्वीपपन्न तिनी टीकामां कहां वे के - सर्वज्योतिश्चक्रना मूलरूप सूर्यना दक्षिणायननी छपने चंद्रना उत्तरायणनी युगनी आदिमांज एकीहारे प्रवृत्ति थाय बे, खाने तेमां पण चंद्रायनी व्यनिजित् नक्षत्रना योगना पहेले समयेज थाय ते. प्र. ने सूर्यायननी पुष्पनक्षत्रना देवीस समसठीया भागो जातेथ थाय बे ने तेथी युगनुं यादिपं सिद्ध थयुं. पुष्पनक्षत्रना दशपूर्णांक वीससडसठांश मुहूर्त जो