SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ( १३६ ) श्रांशराशौ | योजनं योजनेषु च ॥ ११७ ॥ एवं च - योजनानां पंचशती । दशोत्तरैकषष्टिजाः ॥ यष्टचत्वारिंशदेशा | मंडल क्षेत्रसमितिः ॥ २० ॥ कृतैवं मंडलक्षेत्रपरिमाणप्ररूपणा || संख्याप्ररूपणां त्वेषा-माहुः पंचदशात्मिकां ॥ २१ ॥ तत्र पंच मंगलानि । जंबूदीपे जिना जगुः ॥ शेषाणि तु दशांभोधौ । मंगलान्यमृततेः ॥ ॥ १२ ॥ बाधा तु त्रिधा प्राग्वत् । तत्राद्या मेर्वपेदया ॥ उघतो मंडलसेवा - बाधान्या प्रतिमंडलं ॥ २३ ॥ तृ तीया तु मिथोऽबाधा | शशिनोः प्रतिमंडलं ॥ तत्रौघतो • 1 यो, तेमांथी ते शने शोमां ने जोजनने जोजनोमां नेळववो || १ || अने एवीरीते - पांचसो दश जोजन ने पडतालीस एकसठीया भागो थया, अने तेनुं मंमलक्षेत्रनुं माप थयुं ॥ २० ॥ एवीरीते मंडलक्षेत्रना प्रमाणन प्ररूपणा करी, पने तेजनी संख्यानी प्ररूपणा पंदरनी कहेली . ॥ २१ ॥ तेमां पांच मंमलो जिनेश्वरोए जंबूदीपमां कह्यांबे, पने बाकीनां चंद्रनां दश मंलो समुद्रमां वे ॥ २२ ॥ बाधा पूर्वनीपेठे त्रण प्रकारनी बे, तेमां पहेली लघयी मेरुनी अपेक्षाये, बीजी दरेक मंडले मंगलक्षेत्रनी वाधा ॥ २३ ॥ अने
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy