SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ૪૧૨ ઉપદેશપદ : ભાગ-૨ चित्तवृत्तिनिरोधस्तस्मिन् ग्रहो निर्बन्धस्तेन संगता समेता सती विनीता मार्गयोजिता, इत्येवं वक्ष्यमाणक्रमेण । तथा मूच्छिमकोऽसंज्ञिप्रायः कर्णदुर्बलो बहुमतकर्णेजपो नृपश्च राजा, वीनित इति प्रकृतेन सम्बन्धः, तथेति तद्भावानुवर्तननयेन, पूर्वसूरिभिश्चिरन्तनाचार्यैः ॥८८९॥ અહીં દષ્ટાંતને કહે છે ગાથાર્થ–સંભળાય છે કે રાજાની પત્ની ધ્યાનના આગ્રહવાળી હતી. પણ વિનીત હતી. રાજા અસંજ્ઞીતુલ્ય અને ઘણા મતોને સાંભળનારો હતો. પણ વિનીત હતો. પૂર્વસૂરિઓએ તેમના માનસિક પરિણામ પ્રમાણે અનુવર્તન રૂપ નીતિવડે રાણીને મોક્ષમાર્ગમાં tी, मने मीथान . (८८४) तथेमं दृष्टान्तं भावयन् गाथानवकमाहणिवपत्ती विव्विण्णा, झाणा मोक्खो त्ति मग्गहसमेया । ससरक्ख पउममझे, तिणयणदेवम्मि ठियचित्ता ॥८९०॥ तवखीणसाहुदंसण, बहुमाणा सेवणा तहा पुच्छा । झाणे दंडगकहणे, बज्झा एएत्ति अणुकंपा ॥८९१॥ गीयणिवेयणमागमझाणकहब्भुवगमे तह खेवो । कोई किदूरपवेस, धम्मिगाईहिं जा देवो ॥८९२॥ निच्चलचित्ता साहण, समओ नण्णेसिं आम पडिवण्णे । तदुवरि अद्भुट्ठकला, अओऽण्णमब्भासदसणयं ॥८९३॥ ससरक्खविज्जमादि न, तत्त तह दंसणा विगप्पोत्ति । संकाए गुरु सच्चा, किं तत्तं उचियणुट्ठाणं ॥८९४॥ इहरा एयं चिय छत्तरयणपरिच्छित्तितुल्लमो भणियं । पाएण विग्घभूयं, सति उचियफलस्स विनेयं ॥८९५॥ पत्तीए रयणसारं, आहरणं सिरिफलंति सोत्तूणं । आईए तप्परिच्छालग्गो चुक्को ततो सव्वा ॥८९६॥ एत्तो चिय झाणाओ, मोक्खोत्ति निसामिऊण पढमं तु । तल्लग्गोवि हु चुक्कति, नियमा उचियस्स सव्वस्स ॥८९७॥
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy