SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपदेशपE : भाग-२ तन्नेहा सयगहणं, एए अहमेव तस्स अप्पिसं । परिहणतोसा सहिसंनिहाण तह भासणं चित्तं ॥७३९ ॥ एएहिं दिट्ठेहिं, सो च्चिय दिट्ठोत्ति परिहिएहिं तु । सो च्चिय ओसत्तो सहि!, एमादि अतीवनेहजुयं ॥७४० ॥ वीसत्थ भासियाणं, सवणत्थं आगएण रन्ना ओ । सयमेव सुयं एयं, कोवो अवियारणा चेव ॥७४१ ॥ एत्थ य इमं निमित्तं, अन्नमिणं मग्गियंपि नो दिनं । अत्रेण नियपियाणेहओत्ति गयसेट्ठिपुत्त्रेण ॥ ७४२ ॥ पट्ठवणमागयाणं, चंडालीणं च दाणमाणाए । रन्नम्मि बाहुछेयं, कुणहत्ति इमीए पावाए ॥७४३॥ करणं वाहाणयणं, तह दुक्खा पसवणं णईतीरे । डिंभपलोट्टण इपइमुहधरणं कहवि किच्छेण ॥ ७४४ ॥ देवयकंदण सच्चाहिठाण तह बाहुभावओ चरणं । तावसकुमारदंसण, गुरुकहण तवोवणाणयणं ॥७४५ ॥ रणो अंगयदरिसण, णामे संका य सेट्ठिपुच्छणया । चिट्ठेति दंसणे णाण सोगमरणत्थणिग्गमणं ॥ ७४६ ॥ afe चेहर अभि अमियतेय सुनिमित्त जोगओ धरणं । कहणा ण इमोवाओ, एयम्मी पत्थुए णायं ॥७४७॥ गंगातीरे सोत्तिय, चंडालाइरच्छाइजरचीरे । धणे विच्छित्तगुद्धयपरंपराए महादोसो ॥ ७४८ ॥ तस्स परिवज्जणत्थं, णिज्जामगपुच्छ उच्छुदीवम्मि । कहिए णेयावणमच्छणा य तह उच्छुवित्तीए ॥७४९॥ कालेण भिण्णवाहण, वाणियगमणमुच्छुरस सण्णा । पिंडागारा बहुसो, जायाणेगेसु ठाणेसु ॥७५० ॥ ३०१
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy