SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उपदेशप: : भाग-२ સૌથી પ્રથમ તો પોતાનું દ્રવ્ય ખરચીને જિનભવન કરાવવું જોઇએ કારણ કે જિનભવનથી જ શુભક્રિયાઓ પ્રવર્તે છે. જિનબિંબની પ્રતિષ્ઠા, સુસાધુઓ પાસેથી જિનધર્મનું શ્રવણ, કલ્યાણકાદિ પ્રસંગે અઠ્ઠાઇ મહોત્સવો તથા હંમેશા જિનપૂજાઓ રૂપ અનુષ્ઠાનો સુલભ બને છે. આ જિનમંદિર સંસારરૂપી સમુદ્રમાં ડૂબતા જીવોને તરવા માટે નૌકા સમાન છે, કારણ કે જિનમંદિર વિના દર્શન શુદ્ધિ સંભવતી નથી. મનોહર ઊંચા શિખરોના સમૂહથી પૂરાયો છે આકાશનો અગ્રભાગ જેના વડે, દેવોના વિમાન સમાન, લક્ષ્મીનું ઘર એવું જિનમંદિર રાજાવડે બનાવાયું. તે અને બીજા જીવો પ્રાણવધના પાપથી વિરામ પામ્યા અને તે નગર પાપથી પરિશુદ્ધ થયું. अथ संग्रहगाथाक्षरार्थ: कौशाम्ब्यां पुरि श्राद्धो जिनवचनश्रद्धालुः सुदर्शनो नाम श्रेष्ठिपुत्रः समभूत् । तस्य च जितशत्रुराज्ञो देव्या कमलसेनाभिधानया संव्यवहारे क्रयविक्रयलक्षणे सम्प्रवृत्ते यत्कथञ्चिद्दर्शनं संजातम् । तस्मात्तस्याः सुदर्शनेऽनुरागः कामलक्षणः संपन्नः ॥ ५२६॥ १ ॥ तं च प्रलयज्वलनतुल्यदाहकारिणमसहमानया चेटीप्रेषणमकारि, भणिता च यथा - देवी ब्रूते प्रीतिस्त्वयि मम सम्पन्ना । भणितं च सुदर्शनेन, यदि सत्यकं निर्मायमेतत्, ततो धर्मे जिनप्रज्ञप्तं परपुरुषनिवृत्तिलक्षणं कुरुष्व विशुद्धं चित्तरुचिसारम् । एवं धर्मकरणे एषा मयि प्रीतिर्यद् यस्माद् भवति सफला मच्चित्तावर्जनरूपफलवती । इतिः प्राग्वत् ॥ ५२७ ॥ २ ॥ रागनिवेदना तथा कृता, यथा- रागे निवर्त्तमाने शक्यते धर्मः कर्तुं ततः कुरु मदुक्तमिति तेनोक्तं दोषोऽपराध एष पररामाभिगमरूपः स्वपरयोर्नरकहेतुरिति । एवमादिधर्मदेशनया प्रतिषिद्धया तया पर्वदिवसे प्रतिमास्थितस्य स्वयमागम्योपसर्गः प्रस्तुतव्रतभङ्गफलः कर्तुमारब्धः ॥ ५२८ ॥ ३ ॥ ततो व्रत चलनात् सा राज्ञी तं प्रति प्रद्वेषं गता । ततो राज्ञो मातृस्थानेन मायाप्रधानतया कथनायां कृतायां यथाऽयं मद्गृहप्रवेशेन मामभिभवितुमिच्छति, इति राज्ञा तस्य ग्रहणं निरोधलक्षणमकारि। लब्धवृत्तान्तेन च मुत्कलीकृतः । एवं च प्रतिकूलकदर्थनप्रार्थनाभी राजपत्नीकृताभिः क्षुभितश्चलितो न धीरः ॥ ५२९ ॥ ४॥ मुक्तमात्रे च तत्र देव्याः कमलसेनाभिधानायाः सर्प्पभक्षणं वृत्तम् । तेन च तस्या मन्त्रतन्त्रप्रयोगेण जीवापनं जीवनमाहितं, देशनया सम्बोधिर्जिनधर्मप्राप्तिलक्षणा । ततश्चैत्यभवन - कारणं राज्ञा विहितं विरमणं चैव पापादिति ॥ ५३० ॥ ५ ॥ ૧૨૪ હવે સંગ્રહગાથાનો શબ્દાર્થ કહેવાય છે— કૌશાંબી નગરીમાં જિનવચનમાં શ્રદ્ધાળુ શ્રેષ્ઠિપુત્ર સુદર્શન નામનો શ્રાવક હતો. તેનો
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy