SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ૪૧૮ 64हे श५६ : भाग-१ ततः किमित्याह-क्रियया एष आगच्छामीत्यादि प्रतिपद्यापि स्थानादिकरणलक्षणया 'ऽतिसन्धयते' वञ्चयति 'इतरं' ज्येष्ठं भ्रातरम् । किमनाभोगादिनेत्याशङ्क्याह-'मायया' तृतीयकषायरूपया 'तद्गतया' तु क्रियागतयैव न पुनः पदार्थप्रज्ञापनादिगतयापि । 'एवं' क्रियावञ्चनेन 'प्रायो' बाहुल्येन 'कालः' प्रव्रज्यापरिपालनरूपो व्रजति । 'संलेहणमोउ' इति पर्यन्ते च संलेखना द्रव्यभावकृशीकरणलक्षणा द्वयोरप्यजनि अनशनं च । ततः सौधर्मदेवलोके ॥२७७॥ अभ्यन्तरपर्षदि पञ्चपल्यायुषौ महर्द्धिको देवौ जातौ। अन्यदा च भगवतो महावीरस्य 'आमलकप्पो सरणे' इति आमलकल्पायां नगर्यामाम्रशालवने समवसरणं समपद्यत । तत्र च वन्दनार्थं गतयोर्नाट्यविधिविपर्ययो नृत्यक्रियाविपर्यासः सञ्जातस्तयोः ॥२७॥ __ कथमित्याह-एवं' स्त्रीपुरुषादितया विकुर्विष्यामि वैकुर्विकं रूपं करिष्यामीति चिन्तयतः सत एवमेव यथाभिलषितमेव 'तत्र' तयोर्मध्ये भवति 'एकस्य' ज्वलनसुरस्य । द्वितीयस्य का वार्तेत्याह-'इतरस्य तु' द्वितीयस्य पुनर्विपरीतं चिन्तितरूपप्रतिकूलं भवति । ततो 'ज्ञायकपृच्छा' जानतो गणधरस्य पृच्छा सम्पन्ना कथमस्य भगवन् ! विपर्यासो जायते? इति ॥२७९॥ 'भगवत्कथना' भगवता प्रज्ञापितं, यथा-मायादोषो वञ्चनापराधोऽस्य 'क्रियागतस्तु' क्रियागत एव प्राग्भवविहित ‘एष इति' विपरीतरूपनिष्पत्तिरूपः । अनुगमिकश्चानुगमनशीलः पुनः 'प्रायो' बाहुल्येन सर्वक्रियास्वेवमेव नाट्यविधिन्यायेन 'कतिचित्' कियन्त्यपि भवग्रहणानि । अयमत्राभिप्रायः-बोधिविपर्यासेन ह्याभवमनुशीलितेनानेकेषु भवेषु बोधिविपर्यासः सम्पद्यते मायापूर्वकेण च क्रियाविपर्यासेन क्रियाविपर्यास इति ॥२८०॥ एतदेव भावयितुमाहविवरीयविगलकिरियानिबंधणं जं इमस्स कम्मति । एवंविहकिरियाओ, उ हंदि एतं तदुप्पन्नं ॥२८१॥ 'विपरीतविकलक्रियानिबन्धनं' विपर्यस्ताऽसम्पूर्णचेष्टाकारणं यद्यस्मादस्य दहनसुरस्य 'कर्म' वैक्रियशरीरनामकादि, इत्यस्माद्धेतोरेवंविधक्रियातस्त्वेवंरूपक्रियात एव 'हंदी 'ति पूर्ववत्, “एतत्' कर्म 'तदा' दहनभवे उत्पन्नमिति ॥२८१॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy