SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ૨૯૨ 64हेश५६ : (भाग-१ પુરુષાર્થ- જીવ વ્યાપાર. વિષય- આટલું કર્મનું ફળ છે અને આટલું પુરુષાર્થનું ફળ છે એવો વિષય. જણાય છે– સ્પષ્ટ વિચારણાથી જેમની મતિ નિર્મલ થયેલી છે તેવા પુરુષોથી નિશ્ચિત કરાય છે. (આટલું કર્મનું ફળ છે અને આટલું પુરુષાર્થનું ફળ છે એમ દિવ્ય-પુરુષનો વિષય निश्चित राय छे.) આ વિષય બુદ્ધિમાન પુરુષોથી કોઈક રીતે જાણી શકાતો હોવા છતાં પ્રાયઃ કરીને સુખપૂર્વક ન સમજી શકાય એવું વિચારીને ગ્રંથકાર ગાથાના ઉત્તરાર્ધમાં કહે છે– ભાગ્ય-પુરુષાર્થના विषयने ३२ (७५२=) मा शस्त्राना मागणना मागमा "जमुदग्गं थेवेण वि कम्मं "( ૩૫૦) ઇત્યાદિ ગ્રન્થની શાસ્ત્રસિદ્ધ યુક્તિઓથી સંક્ષેપથી કહીશ. વિસ્તારથી કહેવાનું દુષ્કર હોવાથી અને વિસ્તારથી કથન શ્રોતાઓને સમજવું કઠીન બને मे भाटे संक्षेपथी 5. (१६६) इत्थं बुद्धिग्रन्थश्रवणोपलब्धबुद्धिर्बुधो यद्विदध्यात् तदाहबुद्धिजुओ आलोयइ, धम्मट्ठाणं उवाहिपरिसुद्धं । जोगत्तमप्पणो च्चिय, अणुबंधं चेव जत्तेण ॥१६७॥ 'बुद्धियुतः' प्राक्प्रतिपादितौत्पत्तिक्यादिमतिपरिगतो जन्तुरालोचयति विमृशति किमित्याह-धर्मस्य सर्वपुरुषार्थप्रथमस्थानोपन्यस्तस्यात एव सर्वसमीहितसिद्धयवन्ध्यनिबन्धनस्य श्रुतचारित्राराधनारूपस्य स्थानं विशेषो धर्मस्थानम्, उपाधिभिविशेषणैव्यक्षेत्रकालभावलक्षणैरुत्सर्गापवादवादास्पदभावमुपगतैः परिशुद्धमप्राप्तदोषम्, यथा सम्प्रति एते द्रव्यादयः किं साधका बाधका वा वर्तन्ते प्रस्तुतधर्मस्थानस्य, यतः पठन्ति - "उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । यस्यामकृत्यं कृत्यं स्यात्, कर्म कार्यं च वर्जयेत् ॥१॥" तथा योग्यत्वमुचितत्वमात्मनोऽपि च स्वस्यापि न केवलं धर्मस्थानमित्यपिचशब्दार्थः, आलोचयतीत्यनुवर्त्तते । यथा कस्य धर्मस्थानस्याहं योग्यः, यथोक्तं-"कः कालः कानि मित्राणि, को देशः को व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥१॥" इति । अनुचितारम्भस्य निष्फलत्वेन चित्तविषादाद्यनेकानर्थसार्थप्रदानप्रत्यलत्वात्, 'अनुबन्धं' चैवानुबन्धमपि च तादात्विककार्यसिद्धावप्युत्तरोत्तरफलरूपं यत्नेन महता आदरेण आलोचयतीति । यतः-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन ।अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥१॥" इति ॥१६७॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy