SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ घोडशs user - ५ इत्याचार्य - श्रीमद्यशोभद्रसूरिकृत - षोडशाधिकारविवरणे पञ्चमोऽधिकारः॥ : योगदीपिका : इयं पुनरेकार्थक्रियायां सकलार्थक्रियासापेक्षा स्यादित्याह-इतरेतरेत्यादि । एषा पुनर्लोकोत्तरतत्त्वसम्प्राप्तिराप्तवचनस्य परिणत्या, “एक क्रिया सकलक्रियासापेक्षा' इति संस्काररूपया, यथोदितनीत्या यथोक्तन्यायेन, पुंसां पुण्यानुभावेन-सबुद्धिहेतु-पुण्यविपाकेन इतरेतरसापेक्षा परस्परकार्याविरोधिन्येव भवति। कार्यान्तरविरोधिनः सत्कार्यस्यापि लौकिकत्वादिति भावः ॥१६॥ इति न्यायविशारद - महोपाध्यायश्रीमद्यशोविजयगणिप्रणीत - 'योगदीपिका' व्याख्यायां पञ्चमोऽधिकारः ॥ ॥ इति लोकोत्तरतत्त्वसम्प्राप्त्यधिकारः ॥ બનતાં હોય તો તે લૌકિક છે, લોકોત્તર નથી. ૧૬ पांय षोडश समाप्त...
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy