SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૪ (पट) एते विषयतृष्णादयः पूर्वोक्ताः पापविकारा न प्रभवन्ति न जायन्ते अस्य पुरुषस्य धीमतो-बुद्धिमतः सततं-अनवरतं, धर्ममेव यदमृतं पापविषनाशकत्वात्, तस्य प्रभावात् । तथा चैतानि दोषाभावरूपाणि धर्मतत्त्वलिङ्गान्युक्तानि अथाभ्यासिकगुणरूपाणि तल्लिङ्गान्याहमैत्र्यादयश्च गुणा वक्ष्यमाणस्वरूपा धर्मामृतप्रभावादेव सम्पद्यन्ते ॥१४॥ परहितचिन्ता मैत्री, परदुःखविनाशिनी तथा करुणा परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा ॥१५॥ :विवरणम् : मैत्र्यादीनामेव लक्षणमाह-परेत्यादि । परेषां प्राणिनां हितचिन्ता-हितचिन्तनं मैत्री, ज्ञेयेति सर्वत्र वाक्यशेषः, परमांजपवं. तद्विनाशिनी तथा करुणा-कृपा, परेषां सुखं तेन तस्मिन् वा तुष्टि:-परितोषोऽप्रीतिपरिहारो मुदिता, परेषां दोषा-अविनयादयः प्रतिकर्तुमशक्यास्तेषा-मुपेक्षणं-अवधीरणमुपेक्षा, सम्भवत्प्रतीकारेषु दोषेषु नोपेक्षा विधेया ॥१५॥ : योगदीपिका : मैत्र्यादिलक्षणमाह-परेत्यादि । परेषां प्राणिनां हितचिन्ता मैत्री ज्ञेया । परेषां यदुःखं तद्विनाशिनी परिणतिः करुणा। परेषां यत्सुखं तेन तस्मिन् वा तुष्टिरप्रीतिपरिहारो मुदिता। परेषां दोषा अविनयादयोऽप्रतीकार्यास्तेषामुपेक्षणमवधीरणमुपेक्षा, सम्भवत्प्रतीकारेषु तु दोषेषु सापेक्षयतिना नोपेक्षा विधेया ॥१५॥ एतज्जिनप्रणीतं, लिङ्गं खलु धर्मसिद्धिमज्जन्तोः। पुण्यादिसिद्धिसिद्धेः, सिद्धं सद्धेतुभावेन ॥१६॥ :विवरणम् : एवं मैत्र्यादिगुणान् भावनारूपानभिधाय धर्मतत्त्वलक्षणोपसंहारंचिकीर्षुराह-एतदित्यादि। (૨) કરુણા ઃ બીજા જીવોનાં દુઃખ દૂર કરવાની ઇચ્છા તે કરુણા ભાવના. (3) प्रमोह-मुहिता : 400 पोर्नु सुमो ने प्रसन्नता अनुभवी, या नवी તે મુદિતા ભાવના. (૪) ઉપેક્ષા - માધ્યસ્થ જે જીવોના અવિનયાદિ દોષો દૂર ન કરી શકાય એવા હોય, તેવા જીવો પ્રત્યે દુર્લક્ષ કરવું એ ઉપેક્ષા ભાવના. જયાં દોષો દૂર કરી શકાય એમ લાગતું હોય त्या पेक्षा न ४२वी.१५. આ રીતે ભાવના સ્વરૂપ મૈત્યાદિ ગુણોનું કથન કરીને, હવે ધર્મતત્ત્વના સ્વરૂપનો ઉપસંહાર કરે છે.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy